B 157-27 Kālānalatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 157/27
Title: Kālānalatantra
Dimensions: 27 x 10 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/42
Remarks:
Reel No. B 157-27 Inventory No. 28963
Title Kālānalatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged left-hand margin on the both side
Size 27.0 x 10.0 cm
Folios 50
Lines per Folio 8–9
Foliation figures in the upper left-hand margin or and lower right-hand margin on recto or and verso
Place of Deposit NAK
Accession No. 1/42
Manuscript Features
Expposures 2–27 are available miss filmed in descending order and begins from the exp.28.
Available Paṭalas 1–22,
Excerpts
Beginning
❖ oṃ namaś caṇḍakāpālinyai ||
gate kṛtayugasyārddhe bhagavān nīlalohitaḥ |
nāradāyāvadat pṛṣṭas taṃtraṃ kālānalaṃ purā ||
śāṃḍilyāya sa co(2)vāca devalāya 'sitāya (!) ca |
merupṛṣṭhe sukhāsīnān etān āṃgirasaḥ kaviḥ ||
abhyāyagāma (!) saṃvartto jijñāsus taṃtram uttamam |
kālānalā(3)hvayaṃ gopyaṃ yāmalād uddhṛtaṃ hi yat || (exp. 28, fol. 1v1–3)
End
na prakāśyaṃ na vakavyaṃ na dātavyaṃ kadācana |
saṃlikhyemaṃ manuṃ vipra pareṣu yadi dīyate ||
pṛthivyāṃ yāni pāpāni (7) ///pnotyasaṃśayaḥ |
yathā maṃdākinī tīrthe deveṣu ca yathā hariḥ ||
abalāsu yathā devī tathā maṃtro 'yutākṣaram |
śapatha/// (8) mama vacaḥ punaḥ punaḥ ||
na prakāśyo mahāmaṃtro brahmaputra śṛṇuṣva me (exp.78,6–8)
Colophon
iti nailalohitīye śrīkālānalataṃtre siddhilakṣmyayutā(9)kṣaramamtro[[ddhāra]]kathanan nāma dvāviṃśatitamaḥ paṭalaḥ || || śrī || || śrīcaṇḍakāpālinyārpaṇam astu || (exp.78, 8–9)
Microfilm Details
Reel No. B 157/27
Date of Filming 14-11-1971
Exposures 79
Used Copy Kathmandu
Type of Film positive
Remarks text begins on exp. 28
Catalogued by MS
Date 03-11-2006
Bibliography