B 157-27 Kālānalatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 157/27
Title: Kālānalatantra
Dimensions: 27 x 10 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/42
Remarks:


Reel No. B 157-27 Inventory No. 28963

Title Kālānalatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged left-hand margin on the both side

Size 27.0 x 10.0 cm

Folios 50

Lines per Folio 8–9

Foliation figures in the upper left-hand margin or and lower right-hand margin on recto or and verso

Place of Deposit NAK

Accession No. 1/42

Manuscript Features

Expposures 2–27 are available miss filmed in descending order and begins from the exp.28.

Available Paṭalas 1–22,

Excerpts

Beginning

❖ oṃ namaś caṇḍakāpālinyai ||

gate kṛtayugasyārddhe bhagavān nīlalohitaḥ |

nāradāyāvadat pṛṣṭas taṃtraṃ kālānalaṃ purā ||

śāṃḍilyāya sa co(2)vāca devalāya 'sitāya (!) ca |

merupṛṣṭhe sukhāsīnān etān āṃgirasaḥ kaviḥ ||

abhyāyagāma (!) saṃvartto jijñāsus taṃtram uttamam |

kālānalā(3)hvayaṃ gopyaṃ yāmalād uddhṛtaṃ hi yat || (exp. 28, fol. 1v1–3)

End

na prakāśyaṃ na vakavyaṃ na dātavyaṃ kadācana |

saṃlikhyemaṃ manuṃ vipra pareṣu yadi dīyate ||

pṛthivyāṃ yāni pāpāni (7) ///pnotyasaṃśayaḥ |

yathā maṃdākinī tīrthe deveṣu ca yathā hariḥ ||

abalāsu yathā devī tathā maṃtro 'yutākṣaram |

śapatha/// (8) mama vacaḥ punaḥ punaḥ ||

na prakāśyo mahāmaṃtro brahmaputra śṛṇuṣva me (exp.78,6–8)

Colophon

iti nailalohitīye śrīkālānalataṃtre siddhilakṣmyayutā(9)kṣaramamtro[[ddhāra]]kathanan nāma dvāviṃśatitamaḥ paṭalaḥ || || śrī || || śrīcaṇḍakāpālinyārpaṇam astu || (exp.78, 8–9)

Microfilm Details

Reel No. B 157/27

Date of Filming 14-11-1971

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks text begins on exp. 28

Catalogued by MS

Date 03-11-2006

Bibliography